A 330-20 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/20
Title: Ekādaśīmāhātmya
Dimensions: 22.5 x 6.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 750
Acc No.: NAK 1/1593
Remarks:


Reel No. A 330-20 Inventory No. 80457

Title Ekādaśīmahātmya

Remarks assigned to the Itihāsasamuccaya

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material Indian paper

State complete

Size 22.5 x 6.5 cm

Folios 15

Lines per Folio 5

Foliation figures in the middle right-hand margin and Marginal Title: ekādaśī lies over the characterised foliation

Place of Deposit NAK

Accession No. 1/1593/3

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya || ||

yudhiṣṭhira uvāca ||

śrutāni yaduśārddūla, vratāni vividhāni ca |

kṛtārthosmi na saṃdehas tvat prasādād adhokṣaja ||

anyo me saṃśayo deva, hṛdiśalyam ivārpitaḥ |

cirāt prabhṛti deveśa śalycchettāsti tasya hi ||

tvāmṛtaṃ (!) devakīputra, sarvvajñosi yaduttama |

ekāda(śī)vra(taṃ) deva nityaṃ vā kāmyameva vā || (fol. 1r1–5)

End

na gaṃgā na gayā bhūpa, na kāśī na ca puṣkaraḥ |

na cāpi kauravaṃ kṣetraṃ, na revā na ca devikā ||

ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīṃ ||

śamadamaniyatātmāsarvvbhūtānukampī

viṣaysukhavirkto jñānadṛṣtipraśāṇtaḥ |

aniyata niyatātmā niva ruṣṭo n tuṣṭaḥ

praviśati niyatātmāvarttate tasya muktiḥ || || (fol. 15r2–15v1)

Colophon

Microfilm Details

Reel No. A 330/20

Date of Filming 25-04-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-03-2004

Bibliography